Declension table of caṇḍamahāsena

Deva

MasculineSingularDualPlural
Nominativecaṇḍamahāsenaḥ caṇḍamahāsenau caṇḍamahāsenāḥ
Vocativecaṇḍamahāsena caṇḍamahāsenau caṇḍamahāsenāḥ
Accusativecaṇḍamahāsenam caṇḍamahāsenau caṇḍamahāsenān
Instrumentalcaṇḍamahāsenena caṇḍamahāsenābhyām caṇḍamahāsenaiḥ caṇḍamahāsenebhiḥ
Dativecaṇḍamahāsenāya caṇḍamahāsenābhyām caṇḍamahāsenebhyaḥ
Ablativecaṇḍamahāsenāt caṇḍamahāsenābhyām caṇḍamahāsenebhyaḥ
Genitivecaṇḍamahāsenasya caṇḍamahāsenayoḥ caṇḍamahāsenānām
Locativecaṇḍamahāsene caṇḍamahāsenayoḥ caṇḍamahāseneṣu

Compound caṇḍamahāsena -

Adverb -caṇḍamahāsenam -caṇḍamahāsenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria