Declension table of ?caṇḍamahāroṣaṇatantra

Deva

NeuterSingularDualPlural
Nominativecaṇḍamahāroṣaṇatantram caṇḍamahāroṣaṇatantre caṇḍamahāroṣaṇatantrāṇi
Vocativecaṇḍamahāroṣaṇatantra caṇḍamahāroṣaṇatantre caṇḍamahāroṣaṇatantrāṇi
Accusativecaṇḍamahāroṣaṇatantram caṇḍamahāroṣaṇatantre caṇḍamahāroṣaṇatantrāṇi
Instrumentalcaṇḍamahāroṣaṇatantreṇa caṇḍamahāroṣaṇatantrābhyām caṇḍamahāroṣaṇatantraiḥ
Dativecaṇḍamahāroṣaṇatantrāya caṇḍamahāroṣaṇatantrābhyām caṇḍamahāroṣaṇatantrebhyaḥ
Ablativecaṇḍamahāroṣaṇatantrāt caṇḍamahāroṣaṇatantrābhyām caṇḍamahāroṣaṇatantrebhyaḥ
Genitivecaṇḍamahāroṣaṇatantrasya caṇḍamahāroṣaṇatantrayoḥ caṇḍamahāroṣaṇatantrāṇām
Locativecaṇḍamahāroṣaṇatantre caṇḍamahāroṣaṇatantrayoḥ caṇḍamahāroṣaṇatantreṣu

Compound caṇḍamahāroṣaṇatantra -

Adverb -caṇḍamahāroṣaṇatantram -caṇḍamahāroṣaṇatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria