Declension table of ?caṇḍamṛga

Deva

MasculineSingularDualPlural
Nominativecaṇḍamṛgaḥ caṇḍamṛgau caṇḍamṛgāḥ
Vocativecaṇḍamṛga caṇḍamṛgau caṇḍamṛgāḥ
Accusativecaṇḍamṛgam caṇḍamṛgau caṇḍamṛgān
Instrumentalcaṇḍamṛgeṇa caṇḍamṛgābhyām caṇḍamṛgaiḥ caṇḍamṛgebhiḥ
Dativecaṇḍamṛgāya caṇḍamṛgābhyām caṇḍamṛgebhyaḥ
Ablativecaṇḍamṛgāt caṇḍamṛgābhyām caṇḍamṛgebhyaḥ
Genitivecaṇḍamṛgasya caṇḍamṛgayoḥ caṇḍamṛgāṇām
Locativecaṇḍamṛge caṇḍamṛgayoḥ caṇḍamṛgeṣu

Compound caṇḍamṛga -

Adverb -caṇḍamṛgam -caṇḍamṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria