Declension table of ?caṇḍakolāhalā

Deva

FeminineSingularDualPlural
Nominativecaṇḍakolāhalā caṇḍakolāhale caṇḍakolāhalāḥ
Vocativecaṇḍakolāhale caṇḍakolāhale caṇḍakolāhalāḥ
Accusativecaṇḍakolāhalām caṇḍakolāhale caṇḍakolāhalāḥ
Instrumentalcaṇḍakolāhalayā caṇḍakolāhalābhyām caṇḍakolāhalābhiḥ
Dativecaṇḍakolāhalāyai caṇḍakolāhalābhyām caṇḍakolāhalābhyaḥ
Ablativecaṇḍakolāhalāyāḥ caṇḍakolāhalābhyām caṇḍakolāhalābhyaḥ
Genitivecaṇḍakolāhalāyāḥ caṇḍakolāhalayoḥ caṇḍakolāhalānām
Locativecaṇḍakolāhalāyām caṇḍakolāhalayoḥ caṇḍakolāhalāsu

Adverb -caṇḍakolāhalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria