Declension table of ?caṇḍakiraṇa

Deva

MasculineSingularDualPlural
Nominativecaṇḍakiraṇaḥ caṇḍakiraṇau caṇḍakiraṇāḥ
Vocativecaṇḍakiraṇa caṇḍakiraṇau caṇḍakiraṇāḥ
Accusativecaṇḍakiraṇam caṇḍakiraṇau caṇḍakiraṇān
Instrumentalcaṇḍakiraṇena caṇḍakiraṇābhyām caṇḍakiraṇaiḥ caṇḍakiraṇebhiḥ
Dativecaṇḍakiraṇāya caṇḍakiraṇābhyām caṇḍakiraṇebhyaḥ
Ablativecaṇḍakiraṇāt caṇḍakiraṇābhyām caṇḍakiraṇebhyaḥ
Genitivecaṇḍakiraṇasya caṇḍakiraṇayoḥ caṇḍakiraṇānām
Locativecaṇḍakiraṇe caṇḍakiraṇayoḥ caṇḍakiraṇeṣu

Compound caṇḍakiraṇa -

Adverb -caṇḍakiraṇam -caṇḍakiraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria