Declension table of ?caṇḍaketu

Deva

MasculineSingularDualPlural
Nominativecaṇḍaketuḥ caṇḍaketū caṇḍaketavaḥ
Vocativecaṇḍaketo caṇḍaketū caṇḍaketavaḥ
Accusativecaṇḍaketum caṇḍaketū caṇḍaketūn
Instrumentalcaṇḍaketunā caṇḍaketubhyām caṇḍaketubhiḥ
Dativecaṇḍaketave caṇḍaketubhyām caṇḍaketubhyaḥ
Ablativecaṇḍaketoḥ caṇḍaketubhyām caṇḍaketubhyaḥ
Genitivecaṇḍaketoḥ caṇḍaketvoḥ caṇḍaketūnām
Locativecaṇḍaketau caṇḍaketvoḥ caṇḍaketuṣu

Compound caṇḍaketu -

Adverb -caṇḍaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria