Declension table of ?caṇḍakarman

Deva

MasculineSingularDualPlural
Nominativecaṇḍakarmā caṇḍakarmāṇau caṇḍakarmāṇaḥ
Vocativecaṇḍakarman caṇḍakarmāṇau caṇḍakarmāṇaḥ
Accusativecaṇḍakarmāṇam caṇḍakarmāṇau caṇḍakarmaṇaḥ
Instrumentalcaṇḍakarmaṇā caṇḍakarmabhyām caṇḍakarmabhiḥ
Dativecaṇḍakarmaṇe caṇḍakarmabhyām caṇḍakarmabhyaḥ
Ablativecaṇḍakarmaṇaḥ caṇḍakarmabhyām caṇḍakarmabhyaḥ
Genitivecaṇḍakarmaṇaḥ caṇḍakarmaṇoḥ caṇḍakarmaṇām
Locativecaṇḍakarmaṇi caṇḍakarmaṇoḥ caṇḍakarmasu

Compound caṇḍakarma -

Adverb -caṇḍakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria