Declension table of ?caṇḍagrāhavatā

Deva

FeminineSingularDualPlural
Nominativecaṇḍagrāhavatā caṇḍagrāhavate caṇḍagrāhavatāḥ
Vocativecaṇḍagrāhavate caṇḍagrāhavate caṇḍagrāhavatāḥ
Accusativecaṇḍagrāhavatām caṇḍagrāhavate caṇḍagrāhavatāḥ
Instrumentalcaṇḍagrāhavatayā caṇḍagrāhavatābhyām caṇḍagrāhavatābhiḥ
Dativecaṇḍagrāhavatāyai caṇḍagrāhavatābhyām caṇḍagrāhavatābhyaḥ
Ablativecaṇḍagrāhavatāyāḥ caṇḍagrāhavatābhyām caṇḍagrāhavatābhyaḥ
Genitivecaṇḍagrāhavatāyāḥ caṇḍagrāhavatayoḥ caṇḍagrāhavatānām
Locativecaṇḍagrāhavatāyām caṇḍagrāhavatayoḥ caṇḍagrāhavatāsu

Adverb -caṇḍagrāhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria