Declension table of ?caṇḍagrāhavat

Deva

MasculineSingularDualPlural
Nominativecaṇḍagrāhavān caṇḍagrāhavantau caṇḍagrāhavantaḥ
Vocativecaṇḍagrāhavan caṇḍagrāhavantau caṇḍagrāhavantaḥ
Accusativecaṇḍagrāhavantam caṇḍagrāhavantau caṇḍagrāhavataḥ
Instrumentalcaṇḍagrāhavatā caṇḍagrāhavadbhyām caṇḍagrāhavadbhiḥ
Dativecaṇḍagrāhavate caṇḍagrāhavadbhyām caṇḍagrāhavadbhyaḥ
Ablativecaṇḍagrāhavataḥ caṇḍagrāhavadbhyām caṇḍagrāhavadbhyaḥ
Genitivecaṇḍagrāhavataḥ caṇḍagrāhavatoḥ caṇḍagrāhavatām
Locativecaṇḍagrāhavati caṇḍagrāhavatoḥ caṇḍagrāhavatsu

Compound caṇḍagrāhavat -

Adverb -caṇḍagrāhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria