Declension table of ?caṇḍaghaṇṭā

Deva

FeminineSingularDualPlural
Nominativecaṇḍaghaṇṭā caṇḍaghaṇṭe caṇḍaghaṇṭāḥ
Vocativecaṇḍaghaṇṭe caṇḍaghaṇṭe caṇḍaghaṇṭāḥ
Accusativecaṇḍaghaṇṭām caṇḍaghaṇṭe caṇḍaghaṇṭāḥ
Instrumentalcaṇḍaghaṇṭayā caṇḍaghaṇṭābhyām caṇḍaghaṇṭābhiḥ
Dativecaṇḍaghaṇṭāyai caṇḍaghaṇṭābhyām caṇḍaghaṇṭābhyaḥ
Ablativecaṇḍaghaṇṭāyāḥ caṇḍaghaṇṭābhyām caṇḍaghaṇṭābhyaḥ
Genitivecaṇḍaghaṇṭāyāḥ caṇḍaghaṇṭayoḥ caṇḍaghaṇṭānām
Locativecaṇḍaghaṇṭāyām caṇḍaghaṇṭayoḥ caṇḍaghaṇṭāsu

Adverb -caṇḍaghaṇṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria