Declension table of ?caṇḍadīdhiti

Deva

MasculineSingularDualPlural
Nominativecaṇḍadīdhitiḥ caṇḍadīdhitī caṇḍadīdhitayaḥ
Vocativecaṇḍadīdhite caṇḍadīdhitī caṇḍadīdhitayaḥ
Accusativecaṇḍadīdhitim caṇḍadīdhitī caṇḍadīdhitīn
Instrumentalcaṇḍadīdhitinā caṇḍadīdhitibhyām caṇḍadīdhitibhiḥ
Dativecaṇḍadīdhitaye caṇḍadīdhitibhyām caṇḍadīdhitibhyaḥ
Ablativecaṇḍadīdhiteḥ caṇḍadīdhitibhyām caṇḍadīdhitibhyaḥ
Genitivecaṇḍadīdhiteḥ caṇḍadīdhityoḥ caṇḍadīdhitīnām
Locativecaṇḍadīdhitau caṇḍadīdhityoḥ caṇḍadīdhitiṣu

Compound caṇḍadīdhiti -

Adverb -caṇḍadīdhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria