Declension table of ?caṇḍadhāman

Deva

MasculineSingularDualPlural
Nominativecaṇḍadhāmā caṇḍadhāmānau caṇḍadhāmānaḥ
Vocativecaṇḍadhāman caṇḍadhāmānau caṇḍadhāmānaḥ
Accusativecaṇḍadhāmānam caṇḍadhāmānau caṇḍadhāmnaḥ
Instrumentalcaṇḍadhāmnā caṇḍadhāmabhyām caṇḍadhāmabhiḥ
Dativecaṇḍadhāmne caṇḍadhāmabhyām caṇḍadhāmabhyaḥ
Ablativecaṇḍadhāmnaḥ caṇḍadhāmabhyām caṇḍadhāmabhyaḥ
Genitivecaṇḍadhāmnaḥ caṇḍadhāmnoḥ caṇḍadhāmnām
Locativecaṇḍadhāmni caṇḍadhāmani caṇḍadhāmnoḥ caṇḍadhāmasu

Compound caṇḍadhāma -

Adverb -caṇḍadhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria