Declension table of ?caṇḍabhārgava

Deva

MasculineSingularDualPlural
Nominativecaṇḍabhārgavaḥ caṇḍabhārgavau caṇḍabhārgavāḥ
Vocativecaṇḍabhārgava caṇḍabhārgavau caṇḍabhārgavāḥ
Accusativecaṇḍabhārgavam caṇḍabhārgavau caṇḍabhārgavān
Instrumentalcaṇḍabhārgaveṇa caṇḍabhārgavābhyām caṇḍabhārgavaiḥ caṇḍabhārgavebhiḥ
Dativecaṇḍabhārgavāya caṇḍabhārgavābhyām caṇḍabhārgavebhyaḥ
Ablativecaṇḍabhārgavāt caṇḍabhārgavābhyām caṇḍabhārgavebhyaḥ
Genitivecaṇḍabhārgavasya caṇḍabhārgavayoḥ caṇḍabhārgavāṇām
Locativecaṇḍabhārgave caṇḍabhārgavayoḥ caṇḍabhārgaveṣu

Compound caṇḍabhārgava -

Adverb -caṇḍabhārgavam -caṇḍabhārgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria