Declension table of ?caṇḍabhānu

Deva

MasculineSingularDualPlural
Nominativecaṇḍabhānuḥ caṇḍabhānū caṇḍabhānavaḥ
Vocativecaṇḍabhāno caṇḍabhānū caṇḍabhānavaḥ
Accusativecaṇḍabhānum caṇḍabhānū caṇḍabhānūn
Instrumentalcaṇḍabhānunā caṇḍabhānubhyām caṇḍabhānubhiḥ
Dativecaṇḍabhānave caṇḍabhānubhyām caṇḍabhānubhyaḥ
Ablativecaṇḍabhānoḥ caṇḍabhānubhyām caṇḍabhānubhyaḥ
Genitivecaṇḍabhānoḥ caṇḍabhānvoḥ caṇḍabhānūnām
Locativecaṇḍabhānau caṇḍabhānvoḥ caṇḍabhānuṣu

Compound caṇḍabhānu -

Adverb -caṇḍabhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria