Declension table of ?caṇḍāśoka

Deva

MasculineSingularDualPlural
Nominativecaṇḍāśokaḥ caṇḍāśokau caṇḍāśokāḥ
Vocativecaṇḍāśoka caṇḍāśokau caṇḍāśokāḥ
Accusativecaṇḍāśokam caṇḍāśokau caṇḍāśokān
Instrumentalcaṇḍāśokena caṇḍāśokābhyām caṇḍāśokaiḥ caṇḍāśokebhiḥ
Dativecaṇḍāśokāya caṇḍāśokābhyām caṇḍāśokebhyaḥ
Ablativecaṇḍāśokāt caṇḍāśokābhyām caṇḍāśokebhyaḥ
Genitivecaṇḍāśokasya caṇḍāśokayoḥ caṇḍāśokānām
Locativecaṇḍāśoke caṇḍāśokayoḥ caṇḍāśokeṣu

Compound caṇḍāśoka -

Adverb -caṇḍāśokam -caṇḍāśokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria