Declension table of ?caṇḍātaka

Deva

NeuterSingularDualPlural
Nominativecaṇḍātakam caṇḍātake caṇḍātakāni
Vocativecaṇḍātaka caṇḍātake caṇḍātakāni
Accusativecaṇḍātakam caṇḍātake caṇḍātakāni
Instrumentalcaṇḍātakena caṇḍātakābhyām caṇḍātakaiḥ
Dativecaṇḍātakāya caṇḍātakābhyām caṇḍātakebhyaḥ
Ablativecaṇḍātakāt caṇḍātakābhyām caṇḍātakebhyaḥ
Genitivecaṇḍātakasya caṇḍātakayoḥ caṇḍātakānām
Locativecaṇḍātake caṇḍātakayoḥ caṇḍātakeṣu

Compound caṇḍātaka -

Adverb -caṇḍātakam -caṇḍātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria