Declension table of ?caṇḍāntika

Deva

NeuterSingularDualPlural
Nominativecaṇḍāntikam caṇḍāntike caṇḍāntikāni
Vocativecaṇḍāntika caṇḍāntike caṇḍāntikāni
Accusativecaṇḍāntikam caṇḍāntike caṇḍāntikāni
Instrumentalcaṇḍāntikena caṇḍāntikābhyām caṇḍāntikaiḥ
Dativecaṇḍāntikāya caṇḍāntikābhyām caṇḍāntikebhyaḥ
Ablativecaṇḍāntikāt caṇḍāntikābhyām caṇḍāntikebhyaḥ
Genitivecaṇḍāntikasya caṇḍāntikayoḥ caṇḍāntikānām
Locativecaṇḍāntike caṇḍāntikayoḥ caṇḍāntikeṣu

Compound caṇḍāntika -

Adverb -caṇḍāntikam -caṇḍāntikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria