Declension table of ?caṇḍālavallakī

Deva

FeminineSingularDualPlural
Nominativecaṇḍālavallakī caṇḍālavallakyau caṇḍālavallakyaḥ
Vocativecaṇḍālavallaki caṇḍālavallakyau caṇḍālavallakyaḥ
Accusativecaṇḍālavallakīm caṇḍālavallakyau caṇḍālavallakīḥ
Instrumentalcaṇḍālavallakyā caṇḍālavallakībhyām caṇḍālavallakībhiḥ
Dativecaṇḍālavallakyai caṇḍālavallakībhyām caṇḍālavallakībhyaḥ
Ablativecaṇḍālavallakyāḥ caṇḍālavallakībhyām caṇḍālavallakībhyaḥ
Genitivecaṇḍālavallakyāḥ caṇḍālavallakyoḥ caṇḍālavallakīnām
Locativecaṇḍālavallakyām caṇḍālavallakyoḥ caṇḍālavallakīṣu

Compound caṇḍālavallaki - caṇḍālavallakī -

Adverb -caṇḍālavallaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria