Declension table of caṇḍālatā

Deva

FeminineSingularDualPlural
Nominativecaṇḍālatā caṇḍālate caṇḍālatāḥ
Vocativecaṇḍālate caṇḍālate caṇḍālatāḥ
Accusativecaṇḍālatām caṇḍālate caṇḍālatāḥ
Instrumentalcaṇḍālatayā caṇḍālatābhyām caṇḍālatābhiḥ
Dativecaṇḍālatāyai caṇḍālatābhyām caṇḍālatābhyaḥ
Ablativecaṇḍālatāyāḥ caṇḍālatābhyām caṇḍālatābhyaḥ
Genitivecaṇḍālatāyāḥ caṇḍālatayoḥ caṇḍālatānām
Locativecaṇḍālatāyām caṇḍālatayoḥ caṇḍālatāsu

Adverb -caṇḍālatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria