Declension table of ?caṇḍādityatīrtha

Deva

NeuterSingularDualPlural
Nominativecaṇḍādityatīrtham caṇḍādityatīrthe caṇḍādityatīrthāni
Vocativecaṇḍādityatīrtha caṇḍādityatīrthe caṇḍādityatīrthāni
Accusativecaṇḍādityatīrtham caṇḍādityatīrthe caṇḍādityatīrthāni
Instrumentalcaṇḍādityatīrthena caṇḍādityatīrthābhyām caṇḍādityatīrthaiḥ
Dativecaṇḍādityatīrthāya caṇḍādityatīrthābhyām caṇḍādityatīrthebhyaḥ
Ablativecaṇḍādityatīrthāt caṇḍādityatīrthābhyām caṇḍādityatīrthebhyaḥ
Genitivecaṇḍādityatīrthasya caṇḍādityatīrthayoḥ caṇḍādityatīrthānām
Locativecaṇḍādityatīrthe caṇḍādityatīrthayoḥ caṇḍādityatīrtheṣu

Compound caṇḍādityatīrtha -

Adverb -caṇḍādityatīrtham -caṇḍādityatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria