Declension table of caṇḍa

Deva

NeuterSingularDualPlural
Nominativecaṇḍam caṇḍe caṇḍāni
Vocativecaṇḍa caṇḍe caṇḍāni
Accusativecaṇḍam caṇḍe caṇḍāni
Instrumentalcaṇḍena caṇḍābhyām caṇḍaiḥ
Dativecaṇḍāya caṇḍābhyām caṇḍebhyaḥ
Ablativecaṇḍāt caṇḍābhyām caṇḍebhyaḥ
Genitivecaṇḍasya caṇḍayoḥ caṇḍānām
Locativecaṇḍe caṇḍayoḥ caṇḍeṣu

Compound caṇḍa -

Adverb -caṇḍam -caṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria