Declension table of ?budhya

Deva

NeuterSingularDualPlural
Nominativebudhyam budhye budhyāni
Vocativebudhya budhye budhyāni
Accusativebudhyam budhye budhyāni
Instrumentalbudhyena budhyābhyām budhyaiḥ
Dativebudhyāya budhyābhyām budhyebhyaḥ
Ablativebudhyāt budhyābhyām budhyebhyaḥ
Genitivebudhyasya budhyayoḥ budhyānām
Locativebudhye budhyayoḥ budhyeṣu

Compound budhya -

Adverb -budhyam -budhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria