Declension table of ?budhniya

Deva

NeuterSingularDualPlural
Nominativebudhniyam budhniye budhniyāni
Vocativebudhniya budhniye budhniyāni
Accusativebudhniyam budhniye budhniyāni
Instrumentalbudhniyena budhniyābhyām budhniyaiḥ
Dativebudhniyāya budhniyābhyām budhniyebhyaḥ
Ablativebudhniyāt budhniyābhyām budhniyebhyaḥ
Genitivebudhniyasya budhniyayoḥ budhniyānām
Locativebudhniye budhniyayoḥ budhniyeṣu

Compound budhniya -

Adverb -budhniyam -budhniyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria