Declension table of ?budhitā

Deva

FeminineSingularDualPlural
Nominativebudhitā budhite budhitāḥ
Vocativebudhite budhite budhitāḥ
Accusativebudhitām budhite budhitāḥ
Instrumentalbudhitayā budhitābhyām budhitābhiḥ
Dativebudhitāyai budhitābhyām budhitābhyaḥ
Ablativebudhitāyāḥ budhitābhyām budhitābhyaḥ
Genitivebudhitāyāḥ budhitayoḥ budhitānām
Locativebudhitāyām budhitayoḥ budhitāsu

Adverb -budhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria