Declension table of ?budhila

Deva

NeuterSingularDualPlural
Nominativebudhilam budhile budhilāni
Vocativebudhila budhile budhilāni
Accusativebudhilam budhile budhilāni
Instrumentalbudhilena budhilābhyām budhilaiḥ
Dativebudhilāya budhilābhyām budhilebhyaḥ
Ablativebudhilāt budhilābhyām budhilebhyaḥ
Genitivebudhilasya budhilayoḥ budhilānām
Locativebudhile budhilayoḥ budhileṣu

Compound budhila -

Adverb -budhilam -budhilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria