Declension table of ?budhaśānti

Deva

FeminineSingularDualPlural
Nominativebudhaśāntiḥ budhaśāntī budhaśāntayaḥ
Vocativebudhaśānte budhaśāntī budhaśāntayaḥ
Accusativebudhaśāntim budhaśāntī budhaśāntīḥ
Instrumentalbudhaśāntyā budhaśāntibhyām budhaśāntibhiḥ
Dativebudhaśāntyai budhaśāntaye budhaśāntibhyām budhaśāntibhyaḥ
Ablativebudhaśāntyāḥ budhaśānteḥ budhaśāntibhyām budhaśāntibhyaḥ
Genitivebudhaśāntyāḥ budhaśānteḥ budhaśāntyoḥ budhaśāntīnām
Locativebudhaśāntyām budhaśāntau budhaśāntyoḥ budhaśāntiṣu

Compound budhaśānti -

Adverb -budhaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria