The Sanskrit Grammarian: Declension |
---|
Declension table of budhasūkta? |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | budhasūktam | budhasūkte | budhasūktāni |
Vocative | budhasūkta | budhasūkte | budhasūktāni |
Accusative | budhasūktam | budhasūkte | budhasūktāni |
Instrumental | budhasūktena | budhasūktābhyām | budhasūktaiḥ |
Dative | budhasūktāya | budhasūktābhyām | budhasūktebhyaḥ |
Ablative | budhasūktāt | budhasūktābhyām | budhasūktebhyaḥ |
Genitive | budhasūktasya | budhasūktayoḥ | budhasūktānām |
Locative | budhasūkte | budhasūktayoḥ | budhasūkteṣu |