Declension table of ?budhasuta

Deva

MasculineSingularDualPlural
Nominativebudhasutaḥ budhasutau budhasutāḥ
Vocativebudhasuta budhasutau budhasutāḥ
Accusativebudhasutam budhasutau budhasutān
Instrumentalbudhasutena budhasutābhyām budhasutaiḥ budhasutebhiḥ
Dativebudhasutāya budhasutābhyām budhasutebhyaḥ
Ablativebudhasutāt budhasutābhyām budhasutebhyaḥ
Genitivebudhasutasya budhasutayoḥ budhasutānām
Locativebudhasute budhasutayoḥ budhasuteṣu

Compound budhasuta -

Adverb -budhasutam -budhasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria