Declension table of ?budhanvat

Deva

MasculineSingularDualPlural
Nominativebudhanvān budhanvantau budhanvantaḥ
Vocativebudhanvan budhanvantau budhanvantaḥ
Accusativebudhanvantam budhanvantau budhanvataḥ
Instrumentalbudhanvatā budhanvadbhyām budhanvadbhiḥ
Dativebudhanvate budhanvadbhyām budhanvadbhyaḥ
Ablativebudhanvataḥ budhanvadbhyām budhanvadbhyaḥ
Genitivebudhanvataḥ budhanvatoḥ budhanvatām
Locativebudhanvati budhanvatoḥ budhanvatsu

Compound budhanvat -

Adverb -budhanvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria