Declension table of ?budhanāḍi

Deva

FeminineSingularDualPlural
Nominativebudhanāḍiḥ budhanāḍī budhanāḍayaḥ
Vocativebudhanāḍe budhanāḍī budhanāḍayaḥ
Accusativebudhanāḍim budhanāḍī budhanāḍīḥ
Instrumentalbudhanāḍyā budhanāḍibhyām budhanāḍibhiḥ
Dativebudhanāḍyai budhanāḍaye budhanāḍibhyām budhanāḍibhyaḥ
Ablativebudhanāḍyāḥ budhanāḍeḥ budhanāḍibhyām budhanāḍibhyaḥ
Genitivebudhanāḍyāḥ budhanāḍeḥ budhanāḍyoḥ budhanāḍīnām
Locativebudhanāḍyām budhanāḍau budhanāḍyoḥ budhanāḍiṣu

Compound budhanāḍi -

Adverb -budhanāḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria