Declension table of ?budhamanohara

Deva

NeuterSingularDualPlural
Nominativebudhamanoharam budhamanohare budhamanoharāṇi
Vocativebudhamanohara budhamanohare budhamanoharāṇi
Accusativebudhamanoharam budhamanohare budhamanoharāṇi
Instrumentalbudhamanohareṇa budhamanoharābhyām budhamanoharaiḥ
Dativebudhamanoharāya budhamanoharābhyām budhamanoharebhyaḥ
Ablativebudhamanoharāt budhamanoharābhyām budhamanoharebhyaḥ
Genitivebudhamanoharasya budhamanoharayoḥ budhamanoharāṇām
Locativebudhamanohare budhamanoharayoḥ budhamanohareṣu

Compound budhamanohara -

Adverb -budhamanoharam -budhamanoharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria