Declension table of ?budhamanohara

Deva

MasculineSingularDualPlural
Nominativebudhamanoharaḥ budhamanoharau budhamanoharāḥ
Vocativebudhamanohara budhamanoharau budhamanoharāḥ
Accusativebudhamanoharam budhamanoharau budhamanoharān
Instrumentalbudhamanohareṇa budhamanoharābhyām budhamanoharaiḥ budhamanoharebhiḥ
Dativebudhamanoharāya budhamanoharābhyām budhamanoharebhyaḥ
Ablativebudhamanoharāt budhamanoharābhyām budhamanoharebhyaḥ
Genitivebudhamanoharasya budhamanoharayoḥ budhamanoharāṇām
Locativebudhamanohare budhamanoharayoḥ budhamanohareṣu

Compound budhamanohara -

Adverb -budhamanoharam -budhamanoharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria