Declension table of ?budhakauśika

Deva

MasculineSingularDualPlural
Nominativebudhakauśikaḥ budhakauśikau budhakauśikāḥ
Vocativebudhakauśika budhakauśikau budhakauśikāḥ
Accusativebudhakauśikam budhakauśikau budhakauśikān
Instrumentalbudhakauśikena budhakauśikābhyām budhakauśikaiḥ budhakauśikebhiḥ
Dativebudhakauśikāya budhakauśikābhyām budhakauśikebhyaḥ
Ablativebudhakauśikāt budhakauśikābhyām budhakauśikebhyaḥ
Genitivebudhakauśikasya budhakauśikayoḥ budhakauśikānām
Locativebudhakauśike budhakauśikayoḥ budhakauśikeṣu

Compound budhakauśika -

Adverb -budhakauśikam -budhakauśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria