Declension table of ?budhajana

Deva

MasculineSingularDualPlural
Nominativebudhajanaḥ budhajanau budhajanāḥ
Vocativebudhajana budhajanau budhajanāḥ
Accusativebudhajanam budhajanau budhajanān
Instrumentalbudhajanena budhajanābhyām budhajanaiḥ budhajanebhiḥ
Dativebudhajanāya budhajanābhyām budhajanebhyaḥ
Ablativebudhajanāt budhajanābhyām budhajanebhyaḥ
Genitivebudhajanasya budhajanayoḥ budhajanānām
Locativebudhajane budhajanayoḥ budhajaneṣu

Compound budhajana -

Adverb -budhajanam -budhajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria