Declension table of ?budhadarśanacāra

Deva

MasculineSingularDualPlural
Nominativebudhadarśanacāraḥ budhadarśanacārau budhadarśanacārāḥ
Vocativebudhadarśanacāra budhadarśanacārau budhadarśanacārāḥ
Accusativebudhadarśanacāram budhadarśanacārau budhadarśanacārān
Instrumentalbudhadarśanacāreṇa budhadarśanacārābhyām budhadarśanacāraiḥ budhadarśanacārebhiḥ
Dativebudhadarśanacārāya budhadarśanacārābhyām budhadarśanacārebhyaḥ
Ablativebudhadarśanacārāt budhadarśanacārābhyām budhadarśanacārebhyaḥ
Genitivebudhadarśanacārasya budhadarśanacārayoḥ budhadarśanacārāṇām
Locativebudhadarśanacāre budhadarśanacārayoḥ budhadarśanacāreṣu

Compound budhadarśanacāra -

Adverb -budhadarśanacāram -budhadarśanacārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria