Declension table of ?budhāna

Deva

NeuterSingularDualPlural
Nominativebudhānam budhāne budhānāni
Vocativebudhāna budhāne budhānāni
Accusativebudhānam budhāne budhānāni
Instrumentalbudhānena budhānābhyām budhānaiḥ
Dativebudhānāya budhānābhyām budhānebhyaḥ
Ablativebudhānāt budhānābhyām budhānebhyaḥ
Genitivebudhānasya budhānayoḥ budhānānām
Locativebudhāne budhānayoḥ budhāneṣu

Compound budhāna -

Adverb -budhānam -budhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria