Declension table of ?budhāna

Deva

MasculineSingularDualPlural
Nominativebudhānaḥ budhānau budhānāḥ
Vocativebudhāna budhānau budhānāḥ
Accusativebudhānam budhānau budhānān
Instrumentalbudhānena budhānābhyām budhānaiḥ budhānebhiḥ
Dativebudhānāya budhānābhyām budhānebhyaḥ
Ablativebudhānāt budhānābhyām budhānebhyaḥ
Genitivebudhānasya budhānayoḥ budhānānām
Locativebudhāne budhānayoḥ budhāneṣu

Compound budhāna -

Adverb -budhānam -budhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria