Declension table of ?budhāṣṭamīvrata

Deva

NeuterSingularDualPlural
Nominativebudhāṣṭamīvratam budhāṣṭamīvrate budhāṣṭamīvratāni
Vocativebudhāṣṭamīvrata budhāṣṭamīvrate budhāṣṭamīvratāni
Accusativebudhāṣṭamīvratam budhāṣṭamīvrate budhāṣṭamīvratāni
Instrumentalbudhāṣṭamīvratena budhāṣṭamīvratābhyām budhāṣṭamīvrataiḥ
Dativebudhāṣṭamīvratāya budhāṣṭamīvratābhyām budhāṣṭamīvratebhyaḥ
Ablativebudhāṣṭamīvratāt budhāṣṭamīvratābhyām budhāṣṭamīvratebhyaḥ
Genitivebudhāṣṭamīvratasya budhāṣṭamīvratayoḥ budhāṣṭamīvratānām
Locativebudhāṣṭamīvrate budhāṣṭamīvratayoḥ budhāṣṭamīvrateṣu

Compound budhāṣṭamīvrata -

Adverb -budhāṣṭamīvratam -budhāṣṭamīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria