Declension table of ?buddhyavajñāna

Deva

NeuterSingularDualPlural
Nominativebuddhyavajñānam buddhyavajñāne buddhyavajñānāni
Vocativebuddhyavajñāna buddhyavajñāne buddhyavajñānāni
Accusativebuddhyavajñānam buddhyavajñāne buddhyavajñānāni
Instrumentalbuddhyavajñānena buddhyavajñānābhyām buddhyavajñānaiḥ
Dativebuddhyavajñānāya buddhyavajñānābhyām buddhyavajñānebhyaḥ
Ablativebuddhyavajñānāt buddhyavajñānābhyām buddhyavajñānebhyaḥ
Genitivebuddhyavajñānasya buddhyavajñānayoḥ buddhyavajñānānām
Locativebuddhyavajñāne buddhyavajñānayoḥ buddhyavajñāneṣu

Compound buddhyavajñāna -

Adverb -buddhyavajñānam -buddhyavajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria