Declension table of ?buddhyatītā

Deva

FeminineSingularDualPlural
Nominativebuddhyatītā buddhyatīte buddhyatītāḥ
Vocativebuddhyatīte buddhyatīte buddhyatītāḥ
Accusativebuddhyatītām buddhyatīte buddhyatītāḥ
Instrumentalbuddhyatītayā buddhyatītābhyām buddhyatītābhiḥ
Dativebuddhyatītāyai buddhyatītābhyām buddhyatītābhyaḥ
Ablativebuddhyatītāyāḥ buddhyatītābhyām buddhyatītābhyaḥ
Genitivebuddhyatītāyāḥ buddhyatītayoḥ buddhyatītānām
Locativebuddhyatītāyām buddhyatītayoḥ buddhyatītāsu

Adverb -buddhyatītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria