Declension table of ?buddhyatīta

Deva

NeuterSingularDualPlural
Nominativebuddhyatītam buddhyatīte buddhyatītāni
Vocativebuddhyatīta buddhyatīte buddhyatītāni
Accusativebuddhyatītam buddhyatīte buddhyatītāni
Instrumentalbuddhyatītena buddhyatītābhyām buddhyatītaiḥ
Dativebuddhyatītāya buddhyatītābhyām buddhyatītebhyaḥ
Ablativebuddhyatītāt buddhyatītābhyām buddhyatītebhyaḥ
Genitivebuddhyatītasya buddhyatītayoḥ buddhyatītānām
Locativebuddhyatīte buddhyatītayoḥ buddhyatīteṣu

Compound buddhyatīta -

Adverb -buddhyatītam -buddhyatītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria