Declension table of ?buddhyatīta

Deva

MasculineSingularDualPlural
Nominativebuddhyatītaḥ buddhyatītau buddhyatītāḥ
Vocativebuddhyatīta buddhyatītau buddhyatītāḥ
Accusativebuddhyatītam buddhyatītau buddhyatītān
Instrumentalbuddhyatītena buddhyatītābhyām buddhyatītaiḥ buddhyatītebhiḥ
Dativebuddhyatītāya buddhyatītābhyām buddhyatītebhyaḥ
Ablativebuddhyatītāt buddhyatītābhyām buddhyatītebhyaḥ
Genitivebuddhyatītasya buddhyatītayoḥ buddhyatītānām
Locativebuddhyatīte buddhyatītayoḥ buddhyatīteṣu

Compound buddhyatīta -

Adverb -buddhyatītam -buddhyatītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria