Declension table of ?buddhyadhikā

Deva

FeminineSingularDualPlural
Nominativebuddhyadhikā buddhyadhike buddhyadhikāḥ
Vocativebuddhyadhike buddhyadhike buddhyadhikāḥ
Accusativebuddhyadhikām buddhyadhike buddhyadhikāḥ
Instrumentalbuddhyadhikayā buddhyadhikābhyām buddhyadhikābhiḥ
Dativebuddhyadhikāyai buddhyadhikābhyām buddhyadhikābhyaḥ
Ablativebuddhyadhikāyāḥ buddhyadhikābhyām buddhyadhikābhyaḥ
Genitivebuddhyadhikāyāḥ buddhyadhikayoḥ buddhyadhikānām
Locativebuddhyadhikāyām buddhyadhikayoḥ buddhyadhikāsu

Adverb -buddhyadhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria