Declension table of ?buddhyadhika

Deva

NeuterSingularDualPlural
Nominativebuddhyadhikam buddhyadhike buddhyadhikāni
Vocativebuddhyadhika buddhyadhike buddhyadhikāni
Accusativebuddhyadhikam buddhyadhike buddhyadhikāni
Instrumentalbuddhyadhikena buddhyadhikābhyām buddhyadhikaiḥ
Dativebuddhyadhikāya buddhyadhikābhyām buddhyadhikebhyaḥ
Ablativebuddhyadhikāt buddhyadhikābhyām buddhyadhikebhyaḥ
Genitivebuddhyadhikasya buddhyadhikayoḥ buddhyadhikānām
Locativebuddhyadhike buddhyadhikayoḥ buddhyadhikeṣu

Compound buddhyadhika -

Adverb -buddhyadhikam -buddhyadhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria