Declension table of ?buddhopāsaka

Deva

MasculineSingularDualPlural
Nominativebuddhopāsakaḥ buddhopāsakau buddhopāsakāḥ
Vocativebuddhopāsaka buddhopāsakau buddhopāsakāḥ
Accusativebuddhopāsakam buddhopāsakau buddhopāsakān
Instrumentalbuddhopāsakena buddhopāsakābhyām buddhopāsakaiḥ buddhopāsakebhiḥ
Dativebuddhopāsakāya buddhopāsakābhyām buddhopāsakebhyaḥ
Ablativebuddhopāsakāt buddhopāsakābhyām buddhopāsakebhyaḥ
Genitivebuddhopāsakasya buddhopāsakayoḥ buddhopāsakānām
Locativebuddhopāsake buddhopāsakayoḥ buddhopāsakeṣu

Compound buddhopāsaka -

Adverb -buddhopāsakam -buddhopāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria