Declension table of ?buddhiśrīgarbha

Deva

MasculineSingularDualPlural
Nominativebuddhiśrīgarbhaḥ buddhiśrīgarbhau buddhiśrīgarbhāḥ
Vocativebuddhiśrīgarbha buddhiśrīgarbhau buddhiśrīgarbhāḥ
Accusativebuddhiśrīgarbham buddhiśrīgarbhau buddhiśrīgarbhān
Instrumentalbuddhiśrīgarbheṇa buddhiśrīgarbhābhyām buddhiśrīgarbhaiḥ buddhiśrīgarbhebhiḥ
Dativebuddhiśrīgarbhāya buddhiśrīgarbhābhyām buddhiśrīgarbhebhyaḥ
Ablativebuddhiśrīgarbhāt buddhiśrīgarbhābhyām buddhiśrīgarbhebhyaḥ
Genitivebuddhiśrīgarbhasya buddhiśrīgarbhayoḥ buddhiśrīgarbhāṇām
Locativebuddhiśrīgarbhe buddhiśrīgarbhayoḥ buddhiśrīgarbheṣu

Compound buddhiśrīgarbha -

Adverb -buddhiśrīgarbham -buddhiśrīgarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria