Declension table of ?buddhiśreṣṭhā

Deva

FeminineSingularDualPlural
Nominativebuddhiśreṣṭhā buddhiśreṣṭhe buddhiśreṣṭhāḥ
Vocativebuddhiśreṣṭhe buddhiśreṣṭhe buddhiśreṣṭhāḥ
Accusativebuddhiśreṣṭhām buddhiśreṣṭhe buddhiśreṣṭhāḥ
Instrumentalbuddhiśreṣṭhayā buddhiśreṣṭhābhyām buddhiśreṣṭhābhiḥ
Dativebuddhiśreṣṭhāyai buddhiśreṣṭhābhyām buddhiśreṣṭhābhyaḥ
Ablativebuddhiśreṣṭhāyāḥ buddhiśreṣṭhābhyām buddhiśreṣṭhābhyaḥ
Genitivebuddhiśreṣṭhāyāḥ buddhiśreṣṭhayoḥ buddhiśreṣṭhānām
Locativebuddhiśreṣṭhāyām buddhiśreṣṭhayoḥ buddhiśreṣṭhāsu

Adverb -buddhiśreṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria