Declension table of ?buddhiśreṣṭha

Deva

NeuterSingularDualPlural
Nominativebuddhiśreṣṭham buddhiśreṣṭhe buddhiśreṣṭhāni
Vocativebuddhiśreṣṭha buddhiśreṣṭhe buddhiśreṣṭhāni
Accusativebuddhiśreṣṭham buddhiśreṣṭhe buddhiśreṣṭhāni
Instrumentalbuddhiśreṣṭhena buddhiśreṣṭhābhyām buddhiśreṣṭhaiḥ
Dativebuddhiśreṣṭhāya buddhiśreṣṭhābhyām buddhiśreṣṭhebhyaḥ
Ablativebuddhiśreṣṭhāt buddhiśreṣṭhābhyām buddhiśreṣṭhebhyaḥ
Genitivebuddhiśreṣṭhasya buddhiśreṣṭhayoḥ buddhiśreṣṭhānām
Locativebuddhiśreṣṭhe buddhiśreṣṭhayoḥ buddhiśreṣṭheṣu

Compound buddhiśreṣṭha -

Adverb -buddhiśreṣṭham -buddhiśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria