Declension table of ?buddhiśreṣṭha

Deva

MasculineSingularDualPlural
Nominativebuddhiśreṣṭhaḥ buddhiśreṣṭhau buddhiśreṣṭhāḥ
Vocativebuddhiśreṣṭha buddhiśreṣṭhau buddhiśreṣṭhāḥ
Accusativebuddhiśreṣṭham buddhiśreṣṭhau buddhiśreṣṭhān
Instrumentalbuddhiśreṣṭhena buddhiśreṣṭhābhyām buddhiśreṣṭhaiḥ buddhiśreṣṭhebhiḥ
Dativebuddhiśreṣṭhāya buddhiśreṣṭhābhyām buddhiśreṣṭhebhyaḥ
Ablativebuddhiśreṣṭhāt buddhiśreṣṭhābhyām buddhiśreṣṭhebhyaḥ
Genitivebuddhiśreṣṭhasya buddhiśreṣṭhayoḥ buddhiśreṣṭhānām
Locativebuddhiśreṣṭhe buddhiśreṣṭhayoḥ buddhiśreṣṭheṣu

Compound buddhiśreṣṭha -

Adverb -buddhiśreṣṭham -buddhiśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria