Declension table of ?buddhiśakti

Deva

FeminineSingularDualPlural
Nominativebuddhiśaktiḥ buddhiśaktī buddhiśaktayaḥ
Vocativebuddhiśakte buddhiśaktī buddhiśaktayaḥ
Accusativebuddhiśaktim buddhiśaktī buddhiśaktīḥ
Instrumentalbuddhiśaktyā buddhiśaktibhyām buddhiśaktibhiḥ
Dativebuddhiśaktyai buddhiśaktaye buddhiśaktibhyām buddhiśaktibhyaḥ
Ablativebuddhiśaktyāḥ buddhiśakteḥ buddhiśaktibhyām buddhiśaktibhyaḥ
Genitivebuddhiśaktyāḥ buddhiśakteḥ buddhiśaktyoḥ buddhiśaktīnām
Locativebuddhiśaktyām buddhiśaktau buddhiśaktyoḥ buddhiśaktiṣu

Compound buddhiśakti -

Adverb -buddhiśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria